B 25-3 Uḍḍīśatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/3
Title: Uḍḍīśatantra
Dimensions: 30 x 5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1633
Remarks:


Reel No. B 25-3 Inventory No. 79476

Title Uḍḍīśatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete

Size 30 x 5 cm

Folios 9

Lines per Folio 4-6

Foliation numerals in right margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1633?

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ siddhiḥ ❁ oṃ namo mahābhairavāya ||

(ataḥ paraṃ pravakṣyāmi viniyogapravarttanaṃ |

uḍḍāsane sataḥ ṣaṣṭir bhāṣitaṃ taṃtram uttamaṃ ||

taṃtrāditaḥ paraṃ sūtraṃ tac ca pratyayakārakaṃ |

yatra karturvasīkarttuṃ caturbhir nnītiśāstrakai(!) |

uḍḍīsāva niṣadvātāsatrūṇāṃ mūrddhni tiṣṭhati ||

uḍḍīsaṃ yo na ○ jānāti sa kaṣṭaḥ kiṃ kariṣyati |

pramathamaṃ⟨maṃ⟩traṃ yogānāṃ paṭalaṃ saṃprapadyate ||

nānāvyādhikaraṃ muṃjyasarvvasatrū pramardanaṃ ||

bhūtadvārakaraṃ dvitiyam abhipāsyute |

tṛtīyam uccāṭanaṃ nāma vidvavaśacaturthakaṃ |

paṃcamācchādanaṃ | jala svaṇnaṃ tu ṣāṣṭhamaṃ(!) |

saptamaṃ vahnikataṇaṃ ajanaṃ cāṣṭamaṃ smṛtaṃ )|

(fol.1v 1-5 )

End

(vibhītakasya kāṣṭhena ○ antarbhbhūtena nirvvahet |

lavanaṃ tatra saṃgṛhya ripor dadyād vicakṣanaḥ(!) |

unmatto bhavate kṣipraṃ yāvan na kriyate kriyā |

vibhītakamaricābhyāṃ murkṣayet(!) tasya cakṣuṣīḥ(!) |

pratyānayana(!)netat(!) tu dṛṣṭaṃ tasya sukhāvahaṃ || ○ ||

kīṭaṃ ṣad(!) biṃdu(!) saṃgṛhaya kṛṣṇavṛkhiajaṃ siraṃ |

etat karkaṭacūrṇṇaṃ tu dadyāt sayyāsana(!) ripoḥ |

cinha...) (fol.8v3-5 )

Microfilm Details

Reel No. B 25/3

Date of Filming 24-09-70

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-04-2004

Bibliography